Thursday, July 13, 2017

Simple Ganapati Pooja Process

This is a simple version for doing Ganapati pooja for Ganapati festival or daily, approximately it will take around 15 to 20 mins to complete this.

Buy a Ganapati idol and keep it in you pooja room after cleaning the place then chant “Suklambaradaram Vishnum Sasivarnam Chathurbhujam Prasannavadanam Dhyayet Sarva Vignopashantaye” and light the lamp

Do achamana (sipping of water from spoon by reciting below mantras each time)
Om Keshavaaya swaha
Om Narayanaaya swaha
Om Madhavaaya swaha
Om Govindaaya namaha (here water you hand with a spoon of water and drop it into the bowl)

Perform Pranayama – Do alternate nose breathing (inhale slowly from left and exhale from right, inhale from right and exhale from left (1 cycle) do 3 cycles) No mantra required just do more cycles

Sankalpa – Take a vow for what reason you are doing the Pooja (think about Longivity, health, wealth, growth and to attain liberation)

Haridra Ganapati – prepare Ganapati in turmeric power (add some drops of water to turmeric and prepare a pyramid, this will be you Ganapati)

Chant - Om Tatpurushaya vidmahay Vakratunadaya dheemahi 
tannodanti prachodayat. (Offer flower to the turmeric idol)

Offer a peeled banana and place it upon a beetle nut and leaves with a coin along with banana and say “Kadali phala nevedhayaami”

Next for the main Ganapati Idol Chant the below mantra
Suklambaradaram Vishnum Sasivarnam Chathurbhujam Prasannavadanam Dhyayet Sarva Vignopashantayet (offer flowers to the idol)

Prana Pratistapana – Infusing Vital forces
Take a flower dip in with Sugar/jaggery, milk, honey, Ghee and curd and lightly place it upon the idol (just touching it and infuse vital energy to it – Visualize here) Chant below mantra for prana pratistapana

mamopatta samastaduriatakṣayadvārā śrī parameśvaraprītyarthe Shree Maha Ganapati prana pratiṣṭhāpanaṁ kariṣye ||

om aiṁ hrīṁ śrīṁ om āṁ hrīṁ kroṁ yaṁ raṁ laṁ vaṁ śaṁ ṣaṁ saṁ haṁ om haṁsaḥ sohaṁ sohaṁ haṁsaḥ Shree MahaGanapatim prāṇā iha prāṇāḥ ||


Once the above mantra is chanted and done with the idol is not supposed to be moved.

After this start with main part of the pooja as below

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||  Shree Mahaganapataye namah Dhyayami. (Visual Ganapati in your mind)

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||  Shree Mahaganapataye namah  Avahayame. (Invite Ganapati by visualization and offer flower to the Idol)

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||  Shree Mahaganapataye namah. Asanam samarpayami. (Visualize offering a place/more like a chair/throne that you offer when guest comes in – offer flower to the Idol)

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||  Shree Mahaganapataye namah  Padyam samarpayami. (Visualize washing Ganapati’s legs, offer drop of water to Idols leg)

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||  Shree Mahaganapataye namah Arghyam samarpayami . (Visualize offering water to God and offer water to the bowl next to you)

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||  Shree Mahaganapataye namah  Achamaneeyam samarpayami . (Visualize offer water to God for drinking, drop some water in the bowl after showing in to the idol)

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||  Shree Mahaganapataye namah Madhuparkam samarpayami . (Offer honey to God, visualize for all steps)

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||  Shree Mahaganapataye namah Snanam samarpayami . (Offer bath, meaning drop few drops of water or do complete abhishekam)

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||  Shree Mahaganapataye namah Achamaneeyam samarpayami . (Offer water to the bowl after showing it to the Idol)

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||  Shree Mahaganapataye namah Vastram samarpayami (Offer clothing to the God)

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||  Shree Mahaganapataye namah  Yagnyopaveetham samarpayami. (Offer sacred thread to the God)

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || Shree Mahaganapataye namah  Gandham dharayami .(Offer Sandal paste)

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā || (36,54 or 108 times)

Chant any Ganapati Shloka, Stotra or Suktam and offer Flowers and Grass for the below

Om Sumukhaya namah
Om Ekadantaya namah
Om Kapilaya namah
Om Gajakarnikaya namah
Om Lambodaraya namah
Om Vikataya namah
Om Vignarajaya namah
Om Vinayakaya namah
Om Dhumaketave namah
Om Ganadhyakshaya namah
Om Phalachandraya namah
Om Gajananaya namah
Om Vakratundaya namah
Om Surpakarnaya namah
Om Herambaya namah
Om Skandapoorvajaya namah
Om Mahaganapate namah
Nanavidha parimala patra pushpani samarpayami.

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||  Om Ganapataye namah. Mahaganapatim sripadukayam poojayami tarpayami namah (3 times) (offer water to the bowl)

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||  Mahaganapataye namah dhupam agrapayami, (Offer incense)

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||  Shree Mahaganapataye namah  deepam darsayami, (Offer lamp light)

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||  Shree Mahaganapataye namah  nivedyam samarpayami Madya madya paniyam samarpayami, (Offer food to the God)

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||  Shree Mahaganapataye namah  uttaraposhanam samarpayami, (offer some water to the idol and pour the same in the bowl)

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||  Shree Mahaganapataye namah  hasta prakshalanam samarpayami, (offer water for washing hand, meaning offer some water to the idol and pour the same in the bowl)

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||  Shree Mahaganapataye namah pada prakshalanam samarpayami, (offer some water to the idol and pour the same in the bowl)

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||  Shree Mahaganapataye namah  achamaneeyam samarpayami, (offer some water to the idol and pour the same in the bowl)

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||  Shree Mahaganapataye namah  tambulam samarpayami . (Offer Tambula – Beetle nut and leaves)

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||  Shree Mahaganapataye namah  Karpura Neerajanam darsayami.( offer some Camphor light to the God)

Om Tatpurushaya vidmahay Vakratunadaya dheemahi tannodanti prachodayat. (Offer flower)

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||  Shree Mahaganapataye namah  Mantrapushpam samarpayami. (Offer flower)

Shree Mahaganapataye namah Pradikshana namaskaram samarpayami.

Shree Mahaganapataye namah Samasta rajopachara, devopacharan samarpayami.

Shree Mahaganapataye namah Anaya poojaya bhagavan sarva devatmaka sree ganapati supreeta suprasanno varado bhavantu.

Offer Prayer (Can chant again “Suklambaradaram Vishnum Sasivarnam Chathurbhujam Prasannavadanam Dhyayet Sarva Vignopashantayet” and offer flower) or any shloka etc



Prana Pratistapana Mantra taken from my Guruji and ammended. Any mistakes solely mine

Tuesday, July 11, 2017

Karma

A person accrues Karma when he says that he is the doer, but if he performs the action and does not take credit for it as he is the doer, then it does not create Karma.

If a person performs an action for his own benefit (ego) then it is karma, eg: people steal money and justify that I'm unemployed and need money for survival hence I stole the money - here the intention is for self preservation of the ego hence Karma.

At the same time one accidentally kills a persons while trying to protect someone does not cause Karma.  Similarly Soldiers perform their duty with the intention of protecting people from evil, so no Karma

All opinions are person in nature

Popular SriVidya Mantras

  Popular SriVidya Mantras   Panchadashi Mantras Kadi Vidya - ka e ī la hrīṃ - ha sa ka ha la hrīṃ - sa ha sa ka la hrīṃ   | Hadi V...